Declension table of ?abhikrānti

Deva

FeminineSingularDualPlural
Nominativeabhikrāntiḥ abhikrāntī abhikrāntayaḥ
Vocativeabhikrānte abhikrāntī abhikrāntayaḥ
Accusativeabhikrāntim abhikrāntī abhikrāntīḥ
Instrumentalabhikrāntyā abhikrāntibhyām abhikrāntibhiḥ
Dativeabhikrāntyai abhikrāntaye abhikrāntibhyām abhikrāntibhyaḥ
Ablativeabhikrāntyāḥ abhikrānteḥ abhikrāntibhyām abhikrāntibhyaḥ
Genitiveabhikrāntyāḥ abhikrānteḥ abhikrāntyoḥ abhikrāntīnām
Locativeabhikrāntyām abhikrāntau abhikrāntyoḥ abhikrāntiṣu

Compound abhikrānti -

Adverb -abhikrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria