Declension table of ?abhikarman

Deva

MasculineSingularDualPlural
Nominativeabhikarmā abhikarmāṇau abhikarmāṇaḥ
Vocativeabhikarman abhikarmāṇau abhikarmāṇaḥ
Accusativeabhikarmāṇam abhikarmāṇau abhikarmaṇaḥ
Instrumentalabhikarmaṇā abhikarmabhyām abhikarmabhiḥ
Dativeabhikarmaṇe abhikarmabhyām abhikarmabhyaḥ
Ablativeabhikarmaṇaḥ abhikarmabhyām abhikarmabhyaḥ
Genitiveabhikarmaṇaḥ abhikarmaṇoḥ abhikarmaṇām
Locativeabhikarmaṇi abhikarmaṇoḥ abhikarmasu

Compound abhikarma -

Adverb -abhikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria