Declension table of ?abhikāma

Deva

MasculineSingularDualPlural
Nominativeabhikāmaḥ abhikāmau abhikāmāḥ
Vocativeabhikāma abhikāmau abhikāmāḥ
Accusativeabhikāmam abhikāmau abhikāmān
Instrumentalabhikāmena abhikāmābhyām abhikāmaiḥ abhikāmebhiḥ
Dativeabhikāmāya abhikāmābhyām abhikāmebhyaḥ
Ablativeabhikāmāt abhikāmābhyām abhikāmebhyaḥ
Genitiveabhikāmasya abhikāmayoḥ abhikāmānām
Locativeabhikāme abhikāmayoḥ abhikāmeṣu

Compound abhikāma -

Adverb -abhikāmam -abhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria