Declension table of ?abhikāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeabhikāṅkṣiṇī abhikāṅkṣiṇyau abhikāṅkṣiṇyaḥ
Vocativeabhikāṅkṣiṇi abhikāṅkṣiṇyau abhikāṅkṣiṇyaḥ
Accusativeabhikāṅkṣiṇīm abhikāṅkṣiṇyau abhikāṅkṣiṇīḥ
Instrumentalabhikāṅkṣiṇyā abhikāṅkṣiṇībhyām abhikāṅkṣiṇībhiḥ
Dativeabhikāṅkṣiṇyai abhikāṅkṣiṇībhyām abhikāṅkṣiṇībhyaḥ
Ablativeabhikāṅkṣiṇyāḥ abhikāṅkṣiṇībhyām abhikāṅkṣiṇībhyaḥ
Genitiveabhikāṅkṣiṇyāḥ abhikāṅkṣiṇyoḥ abhikāṅkṣiṇīnām
Locativeabhikāṅkṣiṇyām abhikāṅkṣiṇyoḥ abhikāṅkṣiṇīṣu

Compound abhikāṅkṣiṇi - abhikāṅkṣiṇī -

Adverb -abhikāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria