Declension table of ?abhikṣattṛ

Deva

MasculineSingularDualPlural
Nominativeabhikṣattā abhikṣattārau abhikṣattāraḥ
Vocativeabhikṣattaḥ abhikṣattārau abhikṣattāraḥ
Accusativeabhikṣattāram abhikṣattārau abhikṣattṝn
Instrumentalabhikṣattrā abhikṣattṛbhyām abhikṣattṛbhiḥ
Dativeabhikṣattre abhikṣattṛbhyām abhikṣattṛbhyaḥ
Ablativeabhikṣattuḥ abhikṣattṛbhyām abhikṣattṛbhyaḥ
Genitiveabhikṣattuḥ abhikṣattroḥ abhikṣattṝṇām
Locativeabhikṣattari abhikṣattroḥ abhikṣattṛṣu

Compound abhikṣattṛ -

Adverb -abhikṣattṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria