Declension table of ?abhijñāpakā

Deva

FeminineSingularDualPlural
Nominativeabhijñāpakā abhijñāpake abhijñāpakāḥ
Vocativeabhijñāpake abhijñāpake abhijñāpakāḥ
Accusativeabhijñāpakām abhijñāpake abhijñāpakāḥ
Instrumentalabhijñāpakayā abhijñāpakābhyām abhijñāpakābhiḥ
Dativeabhijñāpakāyai abhijñāpakābhyām abhijñāpakābhyaḥ
Ablativeabhijñāpakāyāḥ abhijñāpakābhyām abhijñāpakābhyaḥ
Genitiveabhijñāpakāyāḥ abhijñāpakayoḥ abhijñāpakānām
Locativeabhijñāpakāyām abhijñāpakayoḥ abhijñāpakāsu

Adverb -abhijñāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria