Declension table of ?abhijñānapattra

Deva

NeuterSingularDualPlural
Nominativeabhijñānapattram abhijñānapattre abhijñānapattrāṇi
Vocativeabhijñānapattra abhijñānapattre abhijñānapattrāṇi
Accusativeabhijñānapattram abhijñānapattre abhijñānapattrāṇi
Instrumentalabhijñānapattreṇa abhijñānapattrābhyām abhijñānapattraiḥ
Dativeabhijñānapattrāya abhijñānapattrābhyām abhijñānapattrebhyaḥ
Ablativeabhijñānapattrāt abhijñānapattrābhyām abhijñānapattrebhyaḥ
Genitiveabhijñānapattrasya abhijñānapattrayoḥ abhijñānapattrāṇām
Locativeabhijñānapattre abhijñānapattrayoḥ abhijñānapattreṣu

Compound abhijñānapattra -

Adverb -abhijñānapattram -abhijñānapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria