Declension table of ?abhijighraṇa

Deva

NeuterSingularDualPlural
Nominativeabhijighraṇam abhijighraṇe abhijighraṇāni
Vocativeabhijighraṇa abhijighraṇe abhijighraṇāni
Accusativeabhijighraṇam abhijighraṇe abhijighraṇāni
Instrumentalabhijighraṇena abhijighraṇābhyām abhijighraṇaiḥ
Dativeabhijighraṇāya abhijighraṇābhyām abhijighraṇebhyaḥ
Ablativeabhijighraṇāt abhijighraṇābhyām abhijighraṇebhyaḥ
Genitiveabhijighraṇasya abhijighraṇayoḥ abhijighraṇānām
Locativeabhijighraṇe abhijighraṇayoḥ abhijighraṇeṣu

Compound abhijighraṇa -

Adverb -abhijighraṇam -abhijighraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria