Declension table of ?abhijāti

Deva

FeminineSingularDualPlural
Nominativeabhijātiḥ abhijātī abhijātayaḥ
Vocativeabhijāte abhijātī abhijātayaḥ
Accusativeabhijātim abhijātī abhijātīḥ
Instrumentalabhijātyā abhijātibhyām abhijātibhiḥ
Dativeabhijātyai abhijātaye abhijātibhyām abhijātibhyaḥ
Ablativeabhijātyāḥ abhijāteḥ abhijātibhyām abhijātibhyaḥ
Genitiveabhijātyāḥ abhijāteḥ abhijātyoḥ abhijātīnām
Locativeabhijātyām abhijātau abhijātyoḥ abhijātiṣu

Compound abhijāti -

Adverb -abhijāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria