Declension table of ?abhīvṛta

Deva

MasculineSingularDualPlural
Nominativeabhīvṛtaḥ abhīvṛtau abhīvṛtāḥ
Vocativeabhīvṛta abhīvṛtau abhīvṛtāḥ
Accusativeabhīvṛtam abhīvṛtau abhīvṛtān
Instrumentalabhīvṛtena abhīvṛtābhyām abhīvṛtaiḥ abhīvṛtebhiḥ
Dativeabhīvṛtāya abhīvṛtābhyām abhīvṛtebhyaḥ
Ablativeabhīvṛtāt abhīvṛtābhyām abhīvṛtebhyaḥ
Genitiveabhīvṛtasya abhīvṛtayoḥ abhīvṛtānām
Locativeabhīvṛte abhīvṛtayoḥ abhīvṛteṣu

Compound abhīvṛta -

Adverb -abhīvṛtam -abhīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria