Declension table of ?abhīru

Deva

NeuterSingularDualPlural
Nominativeabhīru abhīruṇī abhīrūṇi
Vocativeabhīru abhīruṇī abhīrūṇi
Accusativeabhīru abhīruṇī abhīrūṇi
Instrumentalabhīruṇā abhīrubhyām abhīrubhiḥ
Dativeabhīruṇe abhīrubhyām abhīrubhyaḥ
Ablativeabhīruṇaḥ abhīrubhyām abhīrubhyaḥ
Genitiveabhīruṇaḥ abhīruṇoḥ abhīrūṇām
Locativeabhīruṇi abhīruṇoḥ abhīruṣu

Compound abhīru -

Adverb -abhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria