Declension table of ?abhījya

Deva

MasculineSingularDualPlural
Nominativeabhījyaḥ abhījyau abhījyāḥ
Vocativeabhījya abhījyau abhījyāḥ
Accusativeabhījyam abhījyau abhījyān
Instrumentalabhījyena abhījyābhyām abhījyaiḥ abhījyebhiḥ
Dativeabhījyāya abhījyābhyām abhījyebhyaḥ
Ablativeabhījyāt abhījyābhyām abhījyebhyaḥ
Genitiveabhījyasya abhījyayoḥ abhījyānām
Locativeabhījye abhījyayoḥ abhījyeṣu

Compound abhījya -

Adverb -abhījyam -abhījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria