Declension table of ?abhihasyā

Deva

FeminineSingularDualPlural
Nominativeabhihasyā abhihasye abhihasyāḥ
Vocativeabhihasye abhihasye abhihasyāḥ
Accusativeabhihasyām abhihasye abhihasyāḥ
Instrumentalabhihasyayā abhihasyābhyām abhihasyābhiḥ
Dativeabhihasyāyai abhihasyābhyām abhihasyābhyaḥ
Ablativeabhihasyāyāḥ abhihasyābhyām abhihasyābhyaḥ
Genitiveabhihasyāyāḥ abhihasyayoḥ abhihasyānām
Locativeabhihasyāyām abhihasyayoḥ abhihasyāsu

Adverb -abhihasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria