Declension table of ?abhiharaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhiharaṇīyā abhiharaṇīye abhiharaṇīyāḥ
Vocativeabhiharaṇīye abhiharaṇīye abhiharaṇīyāḥ
Accusativeabhiharaṇīyām abhiharaṇīye abhiharaṇīyāḥ
Instrumentalabhiharaṇīyayā abhiharaṇīyābhyām abhiharaṇīyābhiḥ
Dativeabhiharaṇīyāyai abhiharaṇīyābhyām abhiharaṇīyābhyaḥ
Ablativeabhiharaṇīyāyāḥ abhiharaṇīyābhyām abhiharaṇīyābhyaḥ
Genitiveabhiharaṇīyāyāḥ abhiharaṇīyayoḥ abhiharaṇīyānām
Locativeabhiharaṇīyāyām abhiharaṇīyayoḥ abhiharaṇīyāsu

Adverb -abhiharaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria