Declension table of ?abhigūrta

Deva

MasculineSingularDualPlural
Nominativeabhigūrtaḥ abhigūrtau abhigūrtāḥ
Vocativeabhigūrta abhigūrtau abhigūrtāḥ
Accusativeabhigūrtam abhigūrtau abhigūrtān
Instrumentalabhigūrtena abhigūrtābhyām abhigūrtaiḥ abhigūrtebhiḥ
Dativeabhigūrtāya abhigūrtābhyām abhigūrtebhyaḥ
Ablativeabhigūrtāt abhigūrtābhyām abhigūrtebhyaḥ
Genitiveabhigūrtasya abhigūrtayoḥ abhigūrtānām
Locativeabhigūrte abhigūrtayoḥ abhigūrteṣu

Compound abhigūrta -

Adverb -abhigūrtam -abhigūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria