Declension table of ?abhigumphitā

Deva

FeminineSingularDualPlural
Nominativeabhigumphitā abhigumphite abhigumphitāḥ
Vocativeabhigumphite abhigumphite abhigumphitāḥ
Accusativeabhigumphitām abhigumphite abhigumphitāḥ
Instrumentalabhigumphitayā abhigumphitābhyām abhigumphitābhiḥ
Dativeabhigumphitāyai abhigumphitābhyām abhigumphitābhyaḥ
Ablativeabhigumphitāyāḥ abhigumphitābhyām abhigumphitābhyaḥ
Genitiveabhigumphitāyāḥ abhigumphitayoḥ abhigumphitānām
Locativeabhigumphitāyām abhigumphitayoḥ abhigumphitāsu

Adverb -abhigumphitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria