Declension table of ?abhigrasta

Deva

NeuterSingularDualPlural
Nominativeabhigrastam abhigraste abhigrastāni
Vocativeabhigrasta abhigraste abhigrastāni
Accusativeabhigrastam abhigraste abhigrastāni
Instrumentalabhigrastena abhigrastābhyām abhigrastaiḥ
Dativeabhigrastāya abhigrastābhyām abhigrastebhyaḥ
Ablativeabhigrastāt abhigrastābhyām abhigrastebhyaḥ
Genitiveabhigrastasya abhigrastayoḥ abhigrastānām
Locativeabhigraste abhigrastayoḥ abhigrasteṣu

Compound abhigrasta -

Adverb -abhigrastam -abhigrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria