Declension table of ?abhigrahītṛ

Deva

MasculineSingularDualPlural
Nominativeabhigrahītā abhigrahītārau abhigrahītāraḥ
Vocativeabhigrahītaḥ abhigrahītārau abhigrahītāraḥ
Accusativeabhigrahītāram abhigrahītārau abhigrahītṝn
Instrumentalabhigrahītrā abhigrahītṛbhyām abhigrahītṛbhiḥ
Dativeabhigrahītre abhigrahītṛbhyām abhigrahītṛbhyaḥ
Ablativeabhigrahītuḥ abhigrahītṛbhyām abhigrahītṛbhyaḥ
Genitiveabhigrahītuḥ abhigrahītroḥ abhigrahītṝṇām
Locativeabhigrahītari abhigrahītroḥ abhigrahītṛṣu

Compound abhigrahītṛ -

Adverb -abhigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria