Declension table of ?abhigoptṛ

Deva

NeuterSingularDualPlural
Nominativeabhigoptṛ abhigoptṛṇī abhigoptṝṇi
Vocativeabhigoptṛ abhigoptṛṇī abhigoptṝṇi
Accusativeabhigoptṛ abhigoptṛṇī abhigoptṝṇi
Instrumentalabhigoptṛṇā abhigoptṛbhyām abhigoptṛbhiḥ
Dativeabhigoptṛṇe abhigoptṛbhyām abhigoptṛbhyaḥ
Ablativeabhigoptṛṇaḥ abhigoptṛbhyām abhigoptṛbhyaḥ
Genitiveabhigoptṛṇaḥ abhigoptṛṇoḥ abhigoptṝṇām
Locativeabhigoptṛṇi abhigoptṛṇoḥ abhigoptṛṣu

Compound abhigoptṛ -

Adverb -abhigoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria