Declension table of ?abhighātaka

Deva

NeuterSingularDualPlural
Nominativeabhighātakam abhighātake abhighātakāni
Vocativeabhighātaka abhighātake abhighātakāni
Accusativeabhighātakam abhighātake abhighātakāni
Instrumentalabhighātakena abhighātakābhyām abhighātakaiḥ
Dativeabhighātakāya abhighātakābhyām abhighātakebhyaḥ
Ablativeabhighātakāt abhighātakābhyām abhighātakebhyaḥ
Genitiveabhighātakasya abhighātakayoḥ abhighātakānām
Locativeabhighātake abhighātakayoḥ abhighātakeṣu

Compound abhighātaka -

Adverb -abhighātakam -abhighātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria