Declension table of ?abhighṛta

Deva

MasculineSingularDualPlural
Nominativeabhighṛtaḥ abhighṛtau abhighṛtāḥ
Vocativeabhighṛta abhighṛtau abhighṛtāḥ
Accusativeabhighṛtam abhighṛtau abhighṛtān
Instrumentalabhighṛtena abhighṛtābhyām abhighṛtaiḥ abhighṛtebhiḥ
Dativeabhighṛtāya abhighṛtābhyām abhighṛtebhyaḥ
Ablativeabhighṛtāt abhighṛtābhyām abhighṛtebhyaḥ
Genitiveabhighṛtasya abhighṛtayoḥ abhighṛtānām
Locativeabhighṛte abhighṛtayoḥ abhighṛteṣu

Compound abhighṛta -

Adverb -abhighṛtam -abhighṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria