Declension table of ?abhigacchat

Deva

NeuterSingularDualPlural
Nominativeabhigacchat abhigacchantī abhigacchatī abhigacchanti
Vocativeabhigacchat abhigacchantī abhigacchatī abhigacchanti
Accusativeabhigacchat abhigacchantī abhigacchatī abhigacchanti
Instrumentalabhigacchatā abhigacchadbhyām abhigacchadbhiḥ
Dativeabhigacchate abhigacchadbhyām abhigacchadbhyaḥ
Ablativeabhigacchataḥ abhigacchadbhyām abhigacchadbhyaḥ
Genitiveabhigacchataḥ abhigacchatoḥ abhigacchatām
Locativeabhigacchati abhigacchatoḥ abhigacchatsu

Adverb -abhigacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria