Declension table of ?abhigāmin

Deva

MasculineSingularDualPlural
Nominativeabhigāmī abhigāminau abhigāminaḥ
Vocativeabhigāmin abhigāminau abhigāminaḥ
Accusativeabhigāminam abhigāminau abhigāminaḥ
Instrumentalabhigāminā abhigāmibhyām abhigāmibhiḥ
Dativeabhigāmine abhigāmibhyām abhigāmibhyaḥ
Ablativeabhigāminaḥ abhigāmibhyām abhigāmibhyaḥ
Genitiveabhigāminaḥ abhigāminoḥ abhigāminām
Locativeabhigāmini abhigāminoḥ abhigāmiṣu

Compound abhigāmi -

Adverb -abhigāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria