Declension table of ?abhidrugdha

Deva

MasculineSingularDualPlural
Nominativeabhidrugdhaḥ abhidrugdhau abhidrugdhāḥ
Vocativeabhidrugdha abhidrugdhau abhidrugdhāḥ
Accusativeabhidrugdham abhidrugdhau abhidrugdhān
Instrumentalabhidrugdhena abhidrugdhābhyām abhidrugdhaiḥ abhidrugdhebhiḥ
Dativeabhidrugdhāya abhidrugdhābhyām abhidrugdhebhyaḥ
Ablativeabhidrugdhāt abhidrugdhābhyām abhidrugdhebhyaḥ
Genitiveabhidrugdhasya abhidrugdhayoḥ abhidrugdhānām
Locativeabhidrugdhe abhidrugdhayoḥ abhidrugdheṣu

Compound abhidrugdha -

Adverb -abhidrugdham -abhidrugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria