Declension table of ?abhidohana

Deva

NeuterSingularDualPlural
Nominativeabhidohanam abhidohane abhidohanāni
Vocativeabhidohana abhidohane abhidohanāni
Accusativeabhidohanam abhidohane abhidohanāni
Instrumentalabhidohanena abhidohanābhyām abhidohanaiḥ
Dativeabhidohanāya abhidohanābhyām abhidohanebhyaḥ
Ablativeabhidohanāt abhidohanābhyām abhidohanebhyaḥ
Genitiveabhidohanasya abhidohanayoḥ abhidohanānām
Locativeabhidohane abhidohanayoḥ abhidohaneṣu

Compound abhidohana -

Adverb -abhidohanam -abhidohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria