Declension table of ?abhidipsu

Deva

MasculineSingularDualPlural
Nominativeabhidipsuḥ abhidipsū abhidipsavaḥ
Vocativeabhidipso abhidipsū abhidipsavaḥ
Accusativeabhidipsum abhidipsū abhidipsūn
Instrumentalabhidipsunā abhidipsubhyām abhidipsubhiḥ
Dativeabhidipsave abhidipsubhyām abhidipsubhyaḥ
Ablativeabhidipsoḥ abhidipsubhyām abhidipsubhyaḥ
Genitiveabhidipsoḥ abhidipsvoḥ abhidipsūnām
Locativeabhidipsau abhidipsvoḥ abhidipsuṣu

Compound abhidipsu -

Adverb -abhidipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria