Declension table of ?abhidigdhā

Deva

FeminineSingularDualPlural
Nominativeabhidigdhā abhidigdhe abhidigdhāḥ
Vocativeabhidigdhe abhidigdhe abhidigdhāḥ
Accusativeabhidigdhām abhidigdhe abhidigdhāḥ
Instrumentalabhidigdhayā abhidigdhābhyām abhidigdhābhiḥ
Dativeabhidigdhāyai abhidigdhābhyām abhidigdhābhyaḥ
Ablativeabhidigdhāyāḥ abhidigdhābhyām abhidigdhābhyaḥ
Genitiveabhidigdhāyāḥ abhidigdhayoḥ abhidigdhānām
Locativeabhidigdhāyām abhidigdhayoḥ abhidigdhāsu

Adverb -abhidigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria