Declension table of ?abhidhyāyinī

Deva

FeminineSingularDualPlural
Nominativeabhidhyāyinī abhidhyāyinyau abhidhyāyinyaḥ
Vocativeabhidhyāyini abhidhyāyinyau abhidhyāyinyaḥ
Accusativeabhidhyāyinīm abhidhyāyinyau abhidhyāyinīḥ
Instrumentalabhidhyāyinyā abhidhyāyinībhyām abhidhyāyinībhiḥ
Dativeabhidhyāyinyai abhidhyāyinībhyām abhidhyāyinībhyaḥ
Ablativeabhidhyāyinyāḥ abhidhyāyinībhyām abhidhyāyinībhyaḥ
Genitiveabhidhyāyinyāḥ abhidhyāyinyoḥ abhidhyāyinīnām
Locativeabhidhyāyinyām abhidhyāyinyoḥ abhidhyāyinīṣu

Compound abhidhyāyini - abhidhyāyinī -

Adverb -abhidhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria