Declension table of ?abhidheyarahita

Deva

NeuterSingularDualPlural
Nominativeabhidheyarahitam abhidheyarahite abhidheyarahitāni
Vocativeabhidheyarahita abhidheyarahite abhidheyarahitāni
Accusativeabhidheyarahitam abhidheyarahite abhidheyarahitāni
Instrumentalabhidheyarahitena abhidheyarahitābhyām abhidheyarahitaiḥ
Dativeabhidheyarahitāya abhidheyarahitābhyām abhidheyarahitebhyaḥ
Ablativeabhidheyarahitāt abhidheyarahitābhyām abhidheyarahitebhyaḥ
Genitiveabhidheyarahitasya abhidheyarahitayoḥ abhidheyarahitānām
Locativeabhidheyarahite abhidheyarahitayoḥ abhidheyarahiteṣu

Compound abhidheyarahita -

Adverb -abhidheyarahitam -abhidheyarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria