Declension table of ?abhidheyarahita

Deva

MasculineSingularDualPlural
Nominativeabhidheyarahitaḥ abhidheyarahitau abhidheyarahitāḥ
Vocativeabhidheyarahita abhidheyarahitau abhidheyarahitāḥ
Accusativeabhidheyarahitam abhidheyarahitau abhidheyarahitān
Instrumentalabhidheyarahitena abhidheyarahitābhyām abhidheyarahitaiḥ abhidheyarahitebhiḥ
Dativeabhidheyarahitāya abhidheyarahitābhyām abhidheyarahitebhyaḥ
Ablativeabhidheyarahitāt abhidheyarahitābhyām abhidheyarahitebhyaḥ
Genitiveabhidheyarahitasya abhidheyarahitayoḥ abhidheyarahitānām
Locativeabhidheyarahite abhidheyarahitayoḥ abhidheyarahiteṣu

Compound abhidheyarahita -

Adverb -abhidheyarahitam -abhidheyarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria