Declension table of ?abhidharmapiṭaka

Deva

MasculineSingularDualPlural
Nominativeabhidharmapiṭakaḥ abhidharmapiṭakau abhidharmapiṭakāḥ
Vocativeabhidharmapiṭaka abhidharmapiṭakau abhidharmapiṭakāḥ
Accusativeabhidharmapiṭakam abhidharmapiṭakau abhidharmapiṭakān
Instrumentalabhidharmapiṭakena abhidharmapiṭakābhyām abhidharmapiṭakaiḥ abhidharmapiṭakebhiḥ
Dativeabhidharmapiṭakāya abhidharmapiṭakābhyām abhidharmapiṭakebhyaḥ
Ablativeabhidharmapiṭakāt abhidharmapiṭakābhyām abhidharmapiṭakebhyaḥ
Genitiveabhidharmapiṭakasya abhidharmapiṭakayoḥ abhidharmapiṭakānām
Locativeabhidharmapiṭake abhidharmapiṭakayoḥ abhidharmapiṭakeṣu

Compound abhidharmapiṭaka -

Adverb -abhidharmapiṭakam -abhidharmapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria