Declension table of ?abhidhāyakatva

Deva

NeuterSingularDualPlural
Nominativeabhidhāyakatvam abhidhāyakatve abhidhāyakatvāni
Vocativeabhidhāyakatva abhidhāyakatve abhidhāyakatvāni
Accusativeabhidhāyakatvam abhidhāyakatve abhidhāyakatvāni
Instrumentalabhidhāyakatvena abhidhāyakatvābhyām abhidhāyakatvaiḥ
Dativeabhidhāyakatvāya abhidhāyakatvābhyām abhidhāyakatvebhyaḥ
Ablativeabhidhāyakatvāt abhidhāyakatvābhyām abhidhāyakatvebhyaḥ
Genitiveabhidhāyakatvasya abhidhāyakatvayoḥ abhidhāyakatvānām
Locativeabhidhāyakatve abhidhāyakatvayoḥ abhidhāyakatveṣu

Compound abhidhāyakatva -

Adverb -abhidhāyakatvam -abhidhāyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria