Declension table of ?abhidhāyakā

Deva

FeminineSingularDualPlural
Nominativeabhidhāyakā abhidhāyake abhidhāyakāḥ
Vocativeabhidhāyake abhidhāyake abhidhāyakāḥ
Accusativeabhidhāyakām abhidhāyake abhidhāyakāḥ
Instrumentalabhidhāyakayā abhidhāyakābhyām abhidhāyakābhiḥ
Dativeabhidhāyakāyai abhidhāyakābhyām abhidhāyakābhyaḥ
Ablativeabhidhāyakāyāḥ abhidhāyakābhyām abhidhāyakābhyaḥ
Genitiveabhidhāyakāyāḥ abhidhāyakayoḥ abhidhāyakānām
Locativeabhidhāyakāyām abhidhāyakayoḥ abhidhāyakāsu

Adverb -abhidhāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria