Declension table of ?abhidhāvaka

Deva

NeuterSingularDualPlural
Nominativeabhidhāvakam abhidhāvake abhidhāvakāni
Vocativeabhidhāvaka abhidhāvake abhidhāvakāni
Accusativeabhidhāvakam abhidhāvake abhidhāvakāni
Instrumentalabhidhāvakena abhidhāvakābhyām abhidhāvakaiḥ
Dativeabhidhāvakāya abhidhāvakābhyām abhidhāvakebhyaḥ
Ablativeabhidhāvakāt abhidhāvakābhyām abhidhāvakebhyaḥ
Genitiveabhidhāvakasya abhidhāvakayoḥ abhidhāvakānām
Locativeabhidhāvake abhidhāvakayoḥ abhidhāvakeṣu

Compound abhidhāvaka -

Adverb -abhidhāvakam -abhidhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria