Declension table of ?abhidhātavya

Deva

MasculineSingularDualPlural
Nominativeabhidhātavyaḥ abhidhātavyau abhidhātavyāḥ
Vocativeabhidhātavya abhidhātavyau abhidhātavyāḥ
Accusativeabhidhātavyam abhidhātavyau abhidhātavyān
Instrumentalabhidhātavyena abhidhātavyābhyām abhidhātavyaiḥ abhidhātavyebhiḥ
Dativeabhidhātavyāya abhidhātavyābhyām abhidhātavyebhyaḥ
Ablativeabhidhātavyāt abhidhātavyābhyām abhidhātavyebhyaḥ
Genitiveabhidhātavyasya abhidhātavyayoḥ abhidhātavyānām
Locativeabhidhātavye abhidhātavyayoḥ abhidhātavyeṣu

Compound abhidhātavya -

Adverb -abhidhātavyam -abhidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria