Declension table of ?abhidhānī

Deva

FeminineSingularDualPlural
Nominativeabhidhānī abhidhānyau abhidhānyaḥ
Vocativeabhidhāni abhidhānyau abhidhānyaḥ
Accusativeabhidhānīm abhidhānyau abhidhānīḥ
Instrumentalabhidhānyā abhidhānībhyām abhidhānībhiḥ
Dativeabhidhānyai abhidhānībhyām abhidhānībhyaḥ
Ablativeabhidhānyāḥ abhidhānībhyām abhidhānībhyaḥ
Genitiveabhidhānyāḥ abhidhānyoḥ abhidhānīnām
Locativeabhidhānyām abhidhānyoḥ abhidhānīṣu

Compound abhidhāni - abhidhānī -

Adverb -abhidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria