Declension table of ?abhidadhatā

Deva

FeminineSingularDualPlural
Nominativeabhidadhatā abhidadhate abhidadhatāḥ
Vocativeabhidadhate abhidadhate abhidadhatāḥ
Accusativeabhidadhatām abhidadhate abhidadhatāḥ
Instrumentalabhidadhatayā abhidadhatābhyām abhidadhatābhiḥ
Dativeabhidadhatāyai abhidadhatābhyām abhidadhatābhyaḥ
Ablativeabhidadhatāyāḥ abhidadhatābhyām abhidadhatābhyaḥ
Genitiveabhidadhatāyāḥ abhidadhatayoḥ abhidadhatānām
Locativeabhidadhatāyām abhidadhatayoḥ abhidadhatāsu

Adverb -abhidadhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria