Declension table of ?abhiceṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhiceṣṭā abhiceṣṭe abhiceṣṭāḥ
Vocativeabhiceṣṭe abhiceṣṭe abhiceṣṭāḥ
Accusativeabhiceṣṭām abhiceṣṭe abhiceṣṭāḥ
Instrumentalabhiceṣṭayā abhiceṣṭābhyām abhiceṣṭābhiḥ
Dativeabhiceṣṭāyai abhiceṣṭābhyām abhiceṣṭābhyaḥ
Ablativeabhiceṣṭāyāḥ abhiceṣṭābhyām abhiceṣṭābhyaḥ
Genitiveabhiceṣṭāyāḥ abhiceṣṭayoḥ abhiceṣṭānām
Locativeabhiceṣṭāyām abhiceṣṭayoḥ abhiceṣṭāsu

Adverb -abhiceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria