Declension table of ?abhicārya

Deva

MasculineSingularDualPlural
Nominativeabhicāryaḥ abhicāryau abhicāryāḥ
Vocativeabhicārya abhicāryau abhicāryāḥ
Accusativeabhicāryam abhicāryau abhicāryān
Instrumentalabhicāryeṇa abhicāryābhyām abhicāryaiḥ abhicāryebhiḥ
Dativeabhicāryāya abhicāryābhyām abhicāryebhyaḥ
Ablativeabhicāryāt abhicāryābhyām abhicāryebhyaḥ
Genitiveabhicāryasya abhicāryayoḥ abhicāryāṇām
Locativeabhicārye abhicāryayoḥ abhicāryeṣu

Compound abhicārya -

Adverb -abhicāryam -abhicāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria