Declension table of ?abhibhūya

Deva

NeuterSingularDualPlural
Nominativeabhibhūyam abhibhūye abhibhūyāni
Vocativeabhibhūya abhibhūye abhibhūyāni
Accusativeabhibhūyam abhibhūye abhibhūyāni
Instrumentalabhibhūyena abhibhūyābhyām abhibhūyaiḥ
Dativeabhibhūyāya abhibhūyābhyām abhibhūyebhyaḥ
Ablativeabhibhūyāt abhibhūyābhyām abhibhūyebhyaḥ
Genitiveabhibhūyasya abhibhūyayoḥ abhibhūyānām
Locativeabhibhūye abhibhūyayoḥ abhibhūyeṣu

Compound abhibhūya -

Adverb -abhibhūyam -abhibhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria