Declension table of ?abhibhūvarī

Deva

FeminineSingularDualPlural
Nominativeabhibhūvarī abhibhūvaryau abhibhūvaryaḥ
Vocativeabhibhūvari abhibhūvaryau abhibhūvaryaḥ
Accusativeabhibhūvarīm abhibhūvaryau abhibhūvarīḥ
Instrumentalabhibhūvaryā abhibhūvarībhyām abhibhūvarībhiḥ
Dativeabhibhūvaryai abhibhūvarībhyām abhibhūvarībhyaḥ
Ablativeabhibhūvaryāḥ abhibhūvarībhyām abhibhūvarībhyaḥ
Genitiveabhibhūvaryāḥ abhibhūvaryoḥ abhibhūvarīṇām
Locativeabhibhūvaryām abhibhūvaryoḥ abhibhūvarīṣu

Compound abhibhūvari - abhibhūvarī -

Adverb -abhibhūvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria