Declension table of ?abhibhu

Deva

MasculineSingularDualPlural
Nominativeabhibhuḥ abhibhū abhibhavaḥ
Vocativeabhibho abhibhū abhibhavaḥ
Accusativeabhibhum abhibhū abhibhūn
Instrumentalabhibhunā abhibhubhyām abhibhubhiḥ
Dativeabhibhave abhibhubhyām abhibhubhyaḥ
Ablativeabhibhoḥ abhibhubhyām abhibhubhyaḥ
Genitiveabhibhoḥ abhibhvoḥ abhibhūnām
Locativeabhibhau abhibhvoḥ abhibhuṣu

Compound abhibhu -

Adverb -abhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria