Declension table of ?abhibhaṅga

Deva

NeuterSingularDualPlural
Nominativeabhibhaṅgam abhibhaṅge abhibhaṅgāni
Vocativeabhibhaṅga abhibhaṅge abhibhaṅgāni
Accusativeabhibhaṅgam abhibhaṅge abhibhaṅgāni
Instrumentalabhibhaṅgena abhibhaṅgābhyām abhibhaṅgaiḥ
Dativeabhibhaṅgāya abhibhaṅgābhyām abhibhaṅgebhyaḥ
Ablativeabhibhaṅgāt abhibhaṅgābhyām abhibhaṅgebhyaḥ
Genitiveabhibhaṅgasya abhibhaṅgayoḥ abhibhaṅgānām
Locativeabhibhaṅge abhibhaṅgayoḥ abhibhaṅgeṣu

Compound abhibhaṅga -

Adverb -abhibhaṅgam -abhibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria