Declension table of ?abhibhāvaka

Deva

MasculineSingularDualPlural
Nominativeabhibhāvakaḥ abhibhāvakau abhibhāvakāḥ
Vocativeabhibhāvaka abhibhāvakau abhibhāvakāḥ
Accusativeabhibhāvakam abhibhāvakau abhibhāvakān
Instrumentalabhibhāvakena abhibhāvakābhyām abhibhāvakaiḥ abhibhāvakebhiḥ
Dativeabhibhāvakāya abhibhāvakābhyām abhibhāvakebhyaḥ
Ablativeabhibhāvakāt abhibhāvakābhyām abhibhāvakebhyaḥ
Genitiveabhibhāvakasya abhibhāvakayoḥ abhibhāvakānām
Locativeabhibhāvake abhibhāvakayoḥ abhibhāvakeṣu

Compound abhibhāvaka -

Adverb -abhibhāvakam -abhibhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria