Declension table of ?abhibhāra

Deva

MasculineSingularDualPlural
Nominativeabhibhāraḥ abhibhārau abhibhārāḥ
Vocativeabhibhāra abhibhārau abhibhārāḥ
Accusativeabhibhāram abhibhārau abhibhārān
Instrumentalabhibhāreṇa abhibhārābhyām abhibhāraiḥ abhibhārebhiḥ
Dativeabhibhārāya abhibhārābhyām abhibhārebhyaḥ
Ablativeabhibhārāt abhibhārābhyām abhibhārebhyaḥ
Genitiveabhibhārasya abhibhārayoḥ abhibhārāṇām
Locativeabhibhāre abhibhārayoḥ abhibhāreṣu

Compound abhibhāra -

Adverb -abhibhāram -abhibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria