Declension table of ?abhibhāṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhibhāṣyamāṇā abhibhāṣyamāṇe abhibhāṣyamāṇāḥ
Vocativeabhibhāṣyamāṇe abhibhāṣyamāṇe abhibhāṣyamāṇāḥ
Accusativeabhibhāṣyamāṇām abhibhāṣyamāṇe abhibhāṣyamāṇāḥ
Instrumentalabhibhāṣyamāṇayā abhibhāṣyamāṇābhyām abhibhāṣyamāṇābhiḥ
Dativeabhibhāṣyamāṇāyai abhibhāṣyamāṇābhyām abhibhāṣyamāṇābhyaḥ
Ablativeabhibhāṣyamāṇāyāḥ abhibhāṣyamāṇābhyām abhibhāṣyamāṇābhyaḥ
Genitiveabhibhāṣyamāṇāyāḥ abhibhāṣyamāṇayoḥ abhibhāṣyamāṇānām
Locativeabhibhāṣyamāṇāyām abhibhāṣyamāṇayoḥ abhibhāṣyamāṇāsu

Adverb -abhibhāṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria