Declension table of ?abhibhāṣitā

Deva

FeminineSingularDualPlural
Nominativeabhibhāṣitā abhibhāṣite abhibhāṣitāḥ
Vocativeabhibhāṣite abhibhāṣite abhibhāṣitāḥ
Accusativeabhibhāṣitām abhibhāṣite abhibhāṣitāḥ
Instrumentalabhibhāṣitayā abhibhāṣitābhyām abhibhāṣitābhiḥ
Dativeabhibhāṣitāyai abhibhāṣitābhyām abhibhāṣitābhyaḥ
Ablativeabhibhāṣitāyāḥ abhibhāṣitābhyām abhibhāṣitābhyaḥ
Genitiveabhibhāṣitāyāḥ abhibhāṣitayoḥ abhibhāṣitānām
Locativeabhibhāṣitāyām abhibhāṣitayoḥ abhibhāṣitāsu

Adverb -abhibhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria