Declension table of ?abhibhāṣita

Deva

MasculineSingularDualPlural
Nominativeabhibhāṣitaḥ abhibhāṣitau abhibhāṣitāḥ
Vocativeabhibhāṣita abhibhāṣitau abhibhāṣitāḥ
Accusativeabhibhāṣitam abhibhāṣitau abhibhāṣitān
Instrumentalabhibhāṣitena abhibhāṣitābhyām abhibhāṣitaiḥ abhibhāṣitebhiḥ
Dativeabhibhāṣitāya abhibhāṣitābhyām abhibhāṣitebhyaḥ
Ablativeabhibhāṣitāt abhibhāṣitābhyām abhibhāṣitebhyaḥ
Genitiveabhibhāṣitasya abhibhāṣitayoḥ abhibhāṣitānām
Locativeabhibhāṣite abhibhāṣitayoḥ abhibhāṣiteṣu

Compound abhibhāṣita -

Adverb -abhibhāṣitam -abhibhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria