Declension table of ?abhiṣutā

Deva

FeminineSingularDualPlural
Nominativeabhiṣutā abhiṣute abhiṣutāḥ
Vocativeabhiṣute abhiṣute abhiṣutāḥ
Accusativeabhiṣutām abhiṣute abhiṣutāḥ
Instrumentalabhiṣutayā abhiṣutābhyām abhiṣutābhiḥ
Dativeabhiṣutāyai abhiṣutābhyām abhiṣutābhyaḥ
Ablativeabhiṣutāyāḥ abhiṣutābhyām abhiṣutābhyaḥ
Genitiveabhiṣutāyāḥ abhiṣutayoḥ abhiṣutānām
Locativeabhiṣutāyām abhiṣutayoḥ abhiṣutāsu

Adverb -abhiṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria