Declension table of ?abhiṣiddhā

Deva

FeminineSingularDualPlural
Nominativeabhiṣiddhā abhiṣiddhe abhiṣiddhāḥ
Vocativeabhiṣiddhe abhiṣiddhe abhiṣiddhāḥ
Accusativeabhiṣiddhām abhiṣiddhe abhiṣiddhāḥ
Instrumentalabhiṣiddhayā abhiṣiddhābhyām abhiṣiddhābhiḥ
Dativeabhiṣiddhāyai abhiṣiddhābhyām abhiṣiddhābhyaḥ
Ablativeabhiṣiddhāyāḥ abhiṣiddhābhyām abhiṣiddhābhyaḥ
Genitiveabhiṣiddhāyāḥ abhiṣiddhayoḥ abhiṣiddhānām
Locativeabhiṣiddhāyām abhiṣiddhayoḥ abhiṣiddhāsu

Adverb -abhiṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria